Declension table of ?baddhāñjali

Deva

NeuterSingularDualPlural
Nominativebaddhāñjali baddhāñjalinī baddhāñjalīni
Vocativebaddhāñjali baddhāñjalinī baddhāñjalīni
Accusativebaddhāñjali baddhāñjalinī baddhāñjalīni
Instrumentalbaddhāñjalinā baddhāñjalibhyām baddhāñjalibhiḥ
Dativebaddhāñjaline baddhāñjalibhyām baddhāñjalibhyaḥ
Ablativebaddhāñjalinaḥ baddhāñjalibhyām baddhāñjalibhyaḥ
Genitivebaddhāñjalinaḥ baddhāñjalinoḥ baddhāñjalīnām
Locativebaddhāñjalini baddhāñjalinoḥ baddhāñjaliṣu

Compound baddhāñjali -

Adverb -baddhāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria