Declension table of ?baddhāñjali

Deva

MasculineSingularDualPlural
Nominativebaddhāñjaliḥ baddhāñjalī baddhāñjalayaḥ
Vocativebaddhāñjale baddhāñjalī baddhāñjalayaḥ
Accusativebaddhāñjalim baddhāñjalī baddhāñjalīn
Instrumentalbaddhāñjalinā baddhāñjalibhyām baddhāñjalibhiḥ
Dativebaddhāñjalaye baddhāñjalibhyām baddhāñjalibhyaḥ
Ablativebaddhāñjaleḥ baddhāñjalibhyām baddhāñjalibhyaḥ
Genitivebaddhāñjaleḥ baddhāñjalyoḥ baddhāñjalīnām
Locativebaddhāñjalau baddhāñjalyoḥ baddhāñjaliṣu

Compound baddhāñjali -

Adverb -baddhāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria