Declension table of ?baddhāśaṅkā

Deva

FeminineSingularDualPlural
Nominativebaddhāśaṅkā baddhāśaṅke baddhāśaṅkāḥ
Vocativebaddhāśaṅke baddhāśaṅke baddhāśaṅkāḥ
Accusativebaddhāśaṅkām baddhāśaṅke baddhāśaṅkāḥ
Instrumentalbaddhāśaṅkayā baddhāśaṅkābhyām baddhāśaṅkābhiḥ
Dativebaddhāśaṅkāyai baddhāśaṅkābhyām baddhāśaṅkābhyaḥ
Ablativebaddhāśaṅkāyāḥ baddhāśaṅkābhyām baddhāśaṅkābhyaḥ
Genitivebaddhāśaṅkāyāḥ baddhāśaṅkayoḥ baddhāśaṅkānām
Locativebaddhāśaṅkāyām baddhāśaṅkayoḥ baddhāśaṅkāsu

Adverb -baddhāśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria