Declension table of baddhāśaṅka

Deva

NeuterSingularDualPlural
Nominativebaddhāśaṅkam baddhāśaṅke baddhāśaṅkāni
Vocativebaddhāśaṅka baddhāśaṅke baddhāśaṅkāni
Accusativebaddhāśaṅkam baddhāśaṅke baddhāśaṅkāni
Instrumentalbaddhāśaṅkena baddhāśaṅkābhyām baddhāśaṅkaiḥ
Dativebaddhāśaṅkāya baddhāśaṅkābhyām baddhāśaṅkebhyaḥ
Ablativebaddhāśaṅkāt baddhāśaṅkābhyām baddhāśaṅkebhyaḥ
Genitivebaddhāśaṅkasya baddhāśaṅkayoḥ baddhāśaṅkānām
Locativebaddhāśaṅke baddhāśaṅkayoḥ baddhāśaṅkeṣu

Compound baddhāśaṅka -

Adverb -baddhāśaṅkam -baddhāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria