Declension table of ?baddhāyudha

Deva

NeuterSingularDualPlural
Nominativebaddhāyudham baddhāyudhe baddhāyudhāni
Vocativebaddhāyudha baddhāyudhe baddhāyudhāni
Accusativebaddhāyudham baddhāyudhe baddhāyudhāni
Instrumentalbaddhāyudhena baddhāyudhābhyām baddhāyudhaiḥ
Dativebaddhāyudhāya baddhāyudhābhyām baddhāyudhebhyaḥ
Ablativebaddhāyudhāt baddhāyudhābhyām baddhāyudhebhyaḥ
Genitivebaddhāyudhasya baddhāyudhayoḥ baddhāyudhānām
Locativebaddhāyudhe baddhāyudhayoḥ baddhāyudheṣu

Compound baddhāyudha -

Adverb -baddhāyudham -baddhāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria