Declension table of ?baddhāyudha

Deva

MasculineSingularDualPlural
Nominativebaddhāyudhaḥ baddhāyudhau baddhāyudhāḥ
Vocativebaddhāyudha baddhāyudhau baddhāyudhāḥ
Accusativebaddhāyudham baddhāyudhau baddhāyudhān
Instrumentalbaddhāyudhena baddhāyudhābhyām baddhāyudhaiḥ baddhāyudhebhiḥ
Dativebaddhāyudhāya baddhāyudhābhyām baddhāyudhebhyaḥ
Ablativebaddhāyudhāt baddhāyudhābhyām baddhāyudhebhyaḥ
Genitivebaddhāyudhasya baddhāyudhayoḥ baddhāyudhānām
Locativebaddhāyudhe baddhāyudhayoḥ baddhāyudheṣu

Compound baddhāyudha -

Adverb -baddhāyudham -baddhāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria