Declension table of ?baddhāvasthiti

Deva

MasculineSingularDualPlural
Nominativebaddhāvasthitiḥ baddhāvasthitī baddhāvasthitayaḥ
Vocativebaddhāvasthite baddhāvasthitī baddhāvasthitayaḥ
Accusativebaddhāvasthitim baddhāvasthitī baddhāvasthitīn
Instrumentalbaddhāvasthitinā baddhāvasthitibhyām baddhāvasthitibhiḥ
Dativebaddhāvasthitaye baddhāvasthitibhyām baddhāvasthitibhyaḥ
Ablativebaddhāvasthiteḥ baddhāvasthitibhyām baddhāvasthitibhyaḥ
Genitivebaddhāvasthiteḥ baddhāvasthityoḥ baddhāvasthitīnām
Locativebaddhāvasthitau baddhāvasthityoḥ baddhāvasthitiṣu

Compound baddhāvasthiti -

Adverb -baddhāvasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria