Declension table of ?baddhānuśayā

Deva

FeminineSingularDualPlural
Nominativebaddhānuśayā baddhānuśaye baddhānuśayāḥ
Vocativebaddhānuśaye baddhānuśaye baddhānuśayāḥ
Accusativebaddhānuśayām baddhānuśaye baddhānuśayāḥ
Instrumentalbaddhānuśayayā baddhānuśayābhyām baddhānuśayābhiḥ
Dativebaddhānuśayāyai baddhānuśayābhyām baddhānuśayābhyaḥ
Ablativebaddhānuśayāyāḥ baddhānuśayābhyām baddhānuśayābhyaḥ
Genitivebaddhānuśayāyāḥ baddhānuśayayoḥ baddhānuśayānām
Locativebaddhānuśayāyām baddhānuśayayoḥ baddhānuśayāsu

Adverb -baddhānuśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria