Declension table of ?baddhānuśaya

Deva

NeuterSingularDualPlural
Nominativebaddhānuśayam baddhānuśaye baddhānuśayāni
Vocativebaddhānuśaya baddhānuśaye baddhānuśayāni
Accusativebaddhānuśayam baddhānuśaye baddhānuśayāni
Instrumentalbaddhānuśayena baddhānuśayābhyām baddhānuśayaiḥ
Dativebaddhānuśayāya baddhānuśayābhyām baddhānuśayebhyaḥ
Ablativebaddhānuśayāt baddhānuśayābhyām baddhānuśayebhyaḥ
Genitivebaddhānuśayasya baddhānuśayayoḥ baddhānuśayānām
Locativebaddhānuśaye baddhānuśayayoḥ baddhānuśayeṣu

Compound baddhānuśaya -

Adverb -baddhānuśayam -baddhānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria