Declension table of ?baddhānuśaya

Deva

MasculineSingularDualPlural
Nominativebaddhānuśayaḥ baddhānuśayau baddhānuśayāḥ
Vocativebaddhānuśaya baddhānuśayau baddhānuśayāḥ
Accusativebaddhānuśayam baddhānuśayau baddhānuśayān
Instrumentalbaddhānuśayena baddhānuśayābhyām baddhānuśayaiḥ baddhānuśayebhiḥ
Dativebaddhānuśayāya baddhānuśayābhyām baddhānuśayebhyaḥ
Ablativebaddhānuśayāt baddhānuśayābhyām baddhānuśayebhyaḥ
Genitivebaddhānuśayasya baddhānuśayayoḥ baddhānuśayānām
Locativebaddhānuśaye baddhānuśayayoḥ baddhānuśayeṣu

Compound baddhānuśaya -

Adverb -baddhānuśayam -baddhānuśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria