Declension table of ?baddhānurāga

Deva

NeuterSingularDualPlural
Nominativebaddhānurāgam baddhānurāge baddhānurāgāṇi
Vocativebaddhānurāga baddhānurāge baddhānurāgāṇi
Accusativebaddhānurāgam baddhānurāge baddhānurāgāṇi
Instrumentalbaddhānurāgeṇa baddhānurāgābhyām baddhānurāgaiḥ
Dativebaddhānurāgāya baddhānurāgābhyām baddhānurāgebhyaḥ
Ablativebaddhānurāgāt baddhānurāgābhyām baddhānurāgebhyaḥ
Genitivebaddhānurāgasya baddhānurāgayoḥ baddhānurāgāṇām
Locativebaddhānurāge baddhānurāgayoḥ baddhānurāgeṣu

Compound baddhānurāga -

Adverb -baddhānurāgam -baddhānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria