Declension table of ?baddhāndhakārā

Deva

FeminineSingularDualPlural
Nominativebaddhāndhakārā baddhāndhakāre baddhāndhakārāḥ
Vocativebaddhāndhakāre baddhāndhakāre baddhāndhakārāḥ
Accusativebaddhāndhakārām baddhāndhakāre baddhāndhakārāḥ
Instrumentalbaddhāndhakārayā baddhāndhakārābhyām baddhāndhakārābhiḥ
Dativebaddhāndhakārāyai baddhāndhakārābhyām baddhāndhakārābhyaḥ
Ablativebaddhāndhakārāyāḥ baddhāndhakārābhyām baddhāndhakārābhyaḥ
Genitivebaddhāndhakārāyāḥ baddhāndhakārayoḥ baddhāndhakārāṇām
Locativebaddhāndhakārāyām baddhāndhakārayoḥ baddhāndhakārāsu

Adverb -baddhāndhakāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria