Declension table of ?baddhāndhakāra

Deva

NeuterSingularDualPlural
Nominativebaddhāndhakāram baddhāndhakāre baddhāndhakārāṇi
Vocativebaddhāndhakāra baddhāndhakāre baddhāndhakārāṇi
Accusativebaddhāndhakāram baddhāndhakāre baddhāndhakārāṇi
Instrumentalbaddhāndhakāreṇa baddhāndhakārābhyām baddhāndhakāraiḥ
Dativebaddhāndhakārāya baddhāndhakārābhyām baddhāndhakārebhyaḥ
Ablativebaddhāndhakārāt baddhāndhakārābhyām baddhāndhakārebhyaḥ
Genitivebaddhāndhakārasya baddhāndhakārayoḥ baddhāndhakārāṇām
Locativebaddhāndhakāre baddhāndhakārayoḥ baddhāndhakāreṣu

Compound baddhāndhakāra -

Adverb -baddhāndhakāram -baddhāndhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria