Declension table of ?baddhāndhakāra

Deva

MasculineSingularDualPlural
Nominativebaddhāndhakāraḥ baddhāndhakārau baddhāndhakārāḥ
Vocativebaddhāndhakāra baddhāndhakārau baddhāndhakārāḥ
Accusativebaddhāndhakāram baddhāndhakārau baddhāndhakārān
Instrumentalbaddhāndhakāreṇa baddhāndhakārābhyām baddhāndhakāraiḥ baddhāndhakārebhiḥ
Dativebaddhāndhakārāya baddhāndhakārābhyām baddhāndhakārebhyaḥ
Ablativebaddhāndhakārāt baddhāndhakārābhyām baddhāndhakārebhyaḥ
Genitivebaddhāndhakārasya baddhāndhakārayoḥ baddhāndhakārāṇām
Locativebaddhāndhakāre baddhāndhakārayoḥ baddhāndhakāreṣu

Compound baddhāndhakāra -

Adverb -baddhāndhakāram -baddhāndhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria