Declension table of ?baddhāṅgulitrāṇa

Deva

NeuterSingularDualPlural
Nominativebaddhāṅgulitrāṇam baddhāṅgulitrāṇe baddhāṅgulitrāṇāni
Vocativebaddhāṅgulitrāṇa baddhāṅgulitrāṇe baddhāṅgulitrāṇāni
Accusativebaddhāṅgulitrāṇam baddhāṅgulitrāṇe baddhāṅgulitrāṇāni
Instrumentalbaddhāṅgulitrāṇena baddhāṅgulitrāṇābhyām baddhāṅgulitrāṇaiḥ
Dativebaddhāṅgulitrāṇāya baddhāṅgulitrāṇābhyām baddhāṅgulitrāṇebhyaḥ
Ablativebaddhāṅgulitrāṇāt baddhāṅgulitrāṇābhyām baddhāṅgulitrāṇebhyaḥ
Genitivebaddhāṅgulitrāṇasya baddhāṅgulitrāṇayoḥ baddhāṅgulitrāṇānām
Locativebaddhāṅgulitrāṇe baddhāṅgulitrāṇayoḥ baddhāṅgulitrāṇeṣu

Compound baddhāṅgulitrāṇa -

Adverb -baddhāṅgulitrāṇam -baddhāṅgulitrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria