Declension table of ?baddhāṅgulitrāṇa

Deva

MasculineSingularDualPlural
Nominativebaddhāṅgulitrāṇaḥ baddhāṅgulitrāṇau baddhāṅgulitrāṇāḥ
Vocativebaddhāṅgulitrāṇa baddhāṅgulitrāṇau baddhāṅgulitrāṇāḥ
Accusativebaddhāṅgulitrāṇam baddhāṅgulitrāṇau baddhāṅgulitrāṇān
Instrumentalbaddhāṅgulitrāṇena baddhāṅgulitrāṇābhyām baddhāṅgulitrāṇaiḥ baddhāṅgulitrāṇebhiḥ
Dativebaddhāṅgulitrāṇāya baddhāṅgulitrāṇābhyām baddhāṅgulitrāṇebhyaḥ
Ablativebaddhāṅgulitrāṇāt baddhāṅgulitrāṇābhyām baddhāṅgulitrāṇebhyaḥ
Genitivebaddhāṅgulitrāṇasya baddhāṅgulitrāṇayoḥ baddhāṅgulitrāṇānām
Locativebaddhāṅgulitrāṇe baddhāṅgulitrāṇayoḥ baddhāṅgulitrāṇeṣu

Compound baddhāṅgulitrāṇa -

Adverb -baddhāṅgulitrāṇam -baddhāṅgulitrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria