Declension table of ?baddhāṅgulitra

Deva

NeuterSingularDualPlural
Nominativebaddhāṅgulitram baddhāṅgulitre baddhāṅgulitrāṇi
Vocativebaddhāṅgulitra baddhāṅgulitre baddhāṅgulitrāṇi
Accusativebaddhāṅgulitram baddhāṅgulitre baddhāṅgulitrāṇi
Instrumentalbaddhāṅgulitreṇa baddhāṅgulitrābhyām baddhāṅgulitraiḥ
Dativebaddhāṅgulitrāya baddhāṅgulitrābhyām baddhāṅgulitrebhyaḥ
Ablativebaddhāṅgulitrāt baddhāṅgulitrābhyām baddhāṅgulitrebhyaḥ
Genitivebaddhāṅgulitrasya baddhāṅgulitrayoḥ baddhāṅgulitrāṇām
Locativebaddhāṅgulitre baddhāṅgulitrayoḥ baddhāṅgulitreṣu

Compound baddhāṅgulitra -

Adverb -baddhāṅgulitram -baddhāṅgulitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria