Declension table of ?baddhādara

Deva

NeuterSingularDualPlural
Nominativebaddhādaram baddhādare baddhādarāṇi
Vocativebaddhādara baddhādare baddhādarāṇi
Accusativebaddhādaram baddhādare baddhādarāṇi
Instrumentalbaddhādareṇa baddhādarābhyām baddhādaraiḥ
Dativebaddhādarāya baddhādarābhyām baddhādarebhyaḥ
Ablativebaddhādarāt baddhādarābhyām baddhādarebhyaḥ
Genitivebaddhādarasya baddhādarayoḥ baddhādarāṇām
Locativebaddhādare baddhādarayoḥ baddhādareṣu

Compound baddhādara -

Adverb -baddhādaram -baddhādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria