Declension table of ?badarikāmāhātmyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebadarikāmāhātmyasaṅgrahaḥ badarikāmāhātmyasaṅgrahau badarikāmāhātmyasaṅgrahāḥ
Vocativebadarikāmāhātmyasaṅgraha badarikāmāhātmyasaṅgrahau badarikāmāhātmyasaṅgrahāḥ
Accusativebadarikāmāhātmyasaṅgraham badarikāmāhātmyasaṅgrahau badarikāmāhātmyasaṅgrahān
Instrumentalbadarikāmāhātmyasaṅgraheṇa badarikāmāhātmyasaṅgrahābhyām badarikāmāhātmyasaṅgrahaiḥ badarikāmāhātmyasaṅgrahebhiḥ
Dativebadarikāmāhātmyasaṅgrahāya badarikāmāhātmyasaṅgrahābhyām badarikāmāhātmyasaṅgrahebhyaḥ
Ablativebadarikāmāhātmyasaṅgrahāt badarikāmāhātmyasaṅgrahābhyām badarikāmāhātmyasaṅgrahebhyaḥ
Genitivebadarikāmāhātmyasaṅgrahasya badarikāmāhātmyasaṅgrahayoḥ badarikāmāhātmyasaṅgrahāṇām
Locativebadarikāmāhātmyasaṅgrahe badarikāmāhātmyasaṅgrahayoḥ badarikāmāhātmyasaṅgraheṣu

Compound badarikāmāhātmyasaṅgraha -

Adverb -badarikāmāhātmyasaṅgraham -badarikāmāhātmyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria