Declension table of ?badarīvaṇa

Deva

NeuterSingularDualPlural
Nominativebadarīvaṇam badarīvaṇe badarīvaṇāni
Vocativebadarīvaṇa badarīvaṇe badarīvaṇāni
Accusativebadarīvaṇam badarīvaṇe badarīvaṇāni
Instrumentalbadarīvaṇena badarīvaṇābhyām badarīvaṇaiḥ
Dativebadarīvaṇāya badarīvaṇābhyām badarīvaṇebhyaḥ
Ablativebadarīvaṇāt badarīvaṇābhyām badarīvaṇebhyaḥ
Genitivebadarīvaṇasya badarīvaṇayoḥ badarīvaṇānām
Locativebadarīvaṇe badarīvaṇayoḥ badarīvaṇeṣu

Compound badarīvaṇa -

Adverb -badarīvaṇam -badarīvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria