Declension table of ?badarītapovana

Deva

NeuterSingularDualPlural
Nominativebadarītapovanam badarītapovane badarītapovanāni
Vocativebadarītapovana badarītapovane badarītapovanāni
Accusativebadarītapovanam badarītapovane badarītapovanāni
Instrumentalbadarītapovanena badarītapovanābhyām badarītapovanaiḥ
Dativebadarītapovanāya badarītapovanābhyām badarītapovanebhyaḥ
Ablativebadarītapovanāt badarītapovanābhyām badarītapovanebhyaḥ
Genitivebadarītapovanasya badarītapovanayoḥ badarītapovanānām
Locativebadarītapovane badarītapovanayoḥ badarītapovaneṣu

Compound badarītapovana -

Adverb -badarītapovanam -badarītapovanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria