Declension table of ?badarīprastha

Deva

MasculineSingularDualPlural
Nominativebadarīprasthaḥ badarīprasthau badarīprasthāḥ
Vocativebadarīprastha badarīprasthau badarīprasthāḥ
Accusativebadarīprastham badarīprasthau badarīprasthān
Instrumentalbadarīprasthena badarīprasthābhyām badarīprasthaiḥ badarīprasthebhiḥ
Dativebadarīprasthāya badarīprasthābhyām badarīprasthebhyaḥ
Ablativebadarīprasthāt badarīprasthābhyām badarīprasthebhyaḥ
Genitivebadarīprasthasya badarīprasthayoḥ badarīprasthānām
Locativebadarīprasthe badarīprasthayoḥ badarīprastheṣu

Compound badarīprastha -

Adverb -badarīprastham -badarīprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria