Declension table of ?badarīnārāyaṇa

Deva

MasculineSingularDualPlural
Nominativebadarīnārāyaṇaḥ badarīnārāyaṇau badarīnārāyaṇāḥ
Vocativebadarīnārāyaṇa badarīnārāyaṇau badarīnārāyaṇāḥ
Accusativebadarīnārāyaṇam badarīnārāyaṇau badarīnārāyaṇān
Instrumentalbadarīnārāyaṇena badarīnārāyaṇābhyām badarīnārāyaṇaiḥ badarīnārāyaṇebhiḥ
Dativebadarīnārāyaṇāya badarīnārāyaṇābhyām badarīnārāyaṇebhyaḥ
Ablativebadarīnārāyaṇāt badarīnārāyaṇābhyām badarīnārāyaṇebhyaḥ
Genitivebadarīnārāyaṇasya badarīnārāyaṇayoḥ badarīnārāyaṇānām
Locativebadarīnārāyaṇe badarīnārāyaṇayoḥ badarīnārāyaṇeṣu

Compound badarīnārāyaṇa -

Adverb -badarīnārāyaṇam -badarīnārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria