Declension table of ?badarīmāhātmya

Deva

NeuterSingularDualPlural
Nominativebadarīmāhātmyam badarīmāhātmye badarīmāhātmyāni
Vocativebadarīmāhātmya badarīmāhātmye badarīmāhātmyāni
Accusativebadarīmāhātmyam badarīmāhātmye badarīmāhātmyāni
Instrumentalbadarīmāhātmyena badarīmāhātmyābhyām badarīmāhātmyaiḥ
Dativebadarīmāhātmyāya badarīmāhātmyābhyām badarīmāhātmyebhyaḥ
Ablativebadarīmāhātmyāt badarīmāhātmyābhyām badarīmāhātmyebhyaḥ
Genitivebadarīmāhātmyasya badarīmāhātmyayoḥ badarīmāhātmyānām
Locativebadarīmāhātmye badarīmāhātmyayoḥ badarīmāhātmyeṣu

Compound badarīmāhātmya -

Adverb -badarīmāhātmyam -badarīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria