Declension table of ?badarasaktu

Deva

MasculineSingularDualPlural
Nominativebadarasaktuḥ badarasaktū badarasaktavaḥ
Vocativebadarasakto badarasaktū badarasaktavaḥ
Accusativebadarasaktum badarasaktū badarasaktūn
Instrumentalbadarasaktunā badarasaktubhyām badarasaktubhiḥ
Dativebadarasaktave badarasaktubhyām badarasaktubhyaḥ
Ablativebadarasaktoḥ badarasaktubhyām badarasaktubhyaḥ
Genitivebadarasaktoḥ badarasaktvoḥ badarasaktūnām
Locativebadarasaktau badarasaktvoḥ badarasaktuṣu

Compound badarasaktu -

Adverb -badarasaktu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria