Declension table of ?babhruvaktra

Deva

MasculineSingularDualPlural
Nominativebabhruvaktraḥ babhruvaktrau babhruvaktrāḥ
Vocativebabhruvaktra babhruvaktrau babhruvaktrāḥ
Accusativebabhruvaktram babhruvaktrau babhruvaktrān
Instrumentalbabhruvaktreṇa babhruvaktrābhyām babhruvaktraiḥ babhruvaktrebhiḥ
Dativebabhruvaktrāya babhruvaktrābhyām babhruvaktrebhyaḥ
Ablativebabhruvaktrāt babhruvaktrābhyām babhruvaktrebhyaḥ
Genitivebabhruvaktrasya babhruvaktrayoḥ babhruvaktrāṇām
Locativebabhruvaktre babhruvaktrayoḥ babhruvaktreṣu

Compound babhruvaktra -

Adverb -babhruvaktram -babhruvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria