Declension table of babhruvāhana

Deva

MasculineSingularDualPlural
Nominativebabhruvāhanaḥ babhruvāhanau babhruvāhanāḥ
Vocativebabhruvāhana babhruvāhanau babhruvāhanāḥ
Accusativebabhruvāhanam babhruvāhanau babhruvāhanān
Instrumentalbabhruvāhanena babhruvāhanābhyām babhruvāhanaiḥ babhruvāhanebhiḥ
Dativebabhruvāhanāya babhruvāhanābhyām babhruvāhanebhyaḥ
Ablativebabhruvāhanāt babhruvāhanābhyām babhruvāhanebhyaḥ
Genitivebabhruvāhanasya babhruvāhanayoḥ babhruvāhanānām
Locativebabhruvāhane babhruvāhanayoḥ babhruvāhaneṣu

Compound babhruvāhana -

Adverb -babhruvāhanam -babhruvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria