Declension table of ?babhruvāha

Deva

MasculineSingularDualPlural
Nominativebabhruvāhaḥ babhruvāhau babhruvāhāḥ
Vocativebabhruvāha babhruvāhau babhruvāhāḥ
Accusativebabhruvāham babhruvāhau babhruvāhān
Instrumentalbabhruvāheṇa babhruvāhābhyām babhruvāhaiḥ babhruvāhebhiḥ
Dativebabhruvāhāya babhruvāhābhyām babhruvāhebhyaḥ
Ablativebabhruvāhāt babhruvāhābhyām babhruvāhebhyaḥ
Genitivebabhruvāhasya babhruvāhayoḥ babhruvāhāṇām
Locativebabhruvāhe babhruvāhayoḥ babhruvāheṣu

Compound babhruvāha -

Adverb -babhruvāham -babhruvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria