Declension table of ?babhrusmṛti

Deva

FeminineSingularDualPlural
Nominativebabhrusmṛtiḥ babhrusmṛtī babhrusmṛtayaḥ
Vocativebabhrusmṛte babhrusmṛtī babhrusmṛtayaḥ
Accusativebabhrusmṛtim babhrusmṛtī babhrusmṛtīḥ
Instrumentalbabhrusmṛtyā babhrusmṛtibhyām babhrusmṛtibhiḥ
Dativebabhrusmṛtyai babhrusmṛtaye babhrusmṛtibhyām babhrusmṛtibhyaḥ
Ablativebabhrusmṛtyāḥ babhrusmṛteḥ babhrusmṛtibhyām babhrusmṛtibhyaḥ
Genitivebabhrusmṛtyāḥ babhrusmṛteḥ babhrusmṛtyoḥ babhrusmṛtīnām
Locativebabhrusmṛtyām babhrusmṛtau babhrusmṛtyoḥ babhrusmṛtiṣu

Compound babhrusmṛti -

Adverb -babhrusmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria