Declension table of ?babhrupiṅgala

Deva

MasculineSingularDualPlural
Nominativebabhrupiṅgalaḥ babhrupiṅgalau babhrupiṅgalāḥ
Vocativebabhrupiṅgala babhrupiṅgalau babhrupiṅgalāḥ
Accusativebabhrupiṅgalam babhrupiṅgalau babhrupiṅgalān
Instrumentalbabhrupiṅgalena babhrupiṅgalābhyām babhrupiṅgalaiḥ babhrupiṅgalebhiḥ
Dativebabhrupiṅgalāya babhrupiṅgalābhyām babhrupiṅgalebhyaḥ
Ablativebabhrupiṅgalāt babhrupiṅgalābhyām babhrupiṅgalebhyaḥ
Genitivebabhrupiṅgalasya babhrupiṅgalayoḥ babhrupiṅgalānām
Locativebabhrupiṅgale babhrupiṅgalayoḥ babhrupiṅgaleṣu

Compound babhrupiṅgala -

Adverb -babhrupiṅgalam -babhrupiṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria