Declension table of babhrukeśa

Deva

NeuterSingularDualPlural
Nominativebabhrukeśam babhrukeśe babhrukeśāni
Vocativebabhrukeśa babhrukeśe babhrukeśāni
Accusativebabhrukeśam babhrukeśe babhrukeśāni
Instrumentalbabhrukeśena babhrukeśābhyām babhrukeśaiḥ
Dativebabhrukeśāya babhrukeśābhyām babhrukeśebhyaḥ
Ablativebabhrukeśāt babhrukeśābhyām babhrukeśebhyaḥ
Genitivebabhrukeśasya babhrukeśayoḥ babhrukeśānām
Locativebabhrukeśe babhrukeśayoḥ babhrukeśeṣu

Compound babhrukeśa -

Adverb -babhrukeśam -babhrukeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria