Declension table of ?babhrukarṇa

Deva

NeuterSingularDualPlural
Nominativebabhrukarṇam babhrukarṇe babhrukarṇāni
Vocativebabhrukarṇa babhrukarṇe babhrukarṇāni
Accusativebabhrukarṇam babhrukarṇe babhrukarṇāni
Instrumentalbabhrukarṇena babhrukarṇābhyām babhrukarṇaiḥ
Dativebabhrukarṇāya babhrukarṇābhyām babhrukarṇebhyaḥ
Ablativebabhrukarṇāt babhrukarṇābhyām babhrukarṇebhyaḥ
Genitivebabhrukarṇasya babhrukarṇayoḥ babhrukarṇānām
Locativebabhrukarṇe babhrukarṇayoḥ babhrukarṇeṣu

Compound babhrukarṇa -

Adverb -babhrukarṇam -babhrukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria