Declension table of ?babhruka

Deva

NeuterSingularDualPlural
Nominativebabhrukam babhruke babhrukāṇi
Vocativebabhruka babhruke babhrukāṇi
Accusativebabhrukam babhruke babhrukāṇi
Instrumentalbabhrukeṇa babhrukābhyām babhrukaiḥ
Dativebabhrukāya babhrukābhyām babhrukebhyaḥ
Ablativebabhrukāt babhrukābhyām babhrukebhyaḥ
Genitivebabhrukasya babhrukayoḥ babhrukāṇām
Locativebabhruke babhrukayoḥ babhrukeṣu

Compound babhruka -

Adverb -babhrukam -babhrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria