Declension table of ?babhruka

Deva

MasculineSingularDualPlural
Nominativebabhrukaḥ babhrukau babhrukāḥ
Vocativebabhruka babhrukau babhrukāḥ
Accusativebabhrukam babhrukau babhrukān
Instrumentalbabhrukeṇa babhrukābhyām babhrukaiḥ babhrukebhiḥ
Dativebabhrukāya babhrukābhyām babhrukebhyaḥ
Ablativebabhrukāt babhrukābhyām babhrukebhyaḥ
Genitivebabhrukasya babhrukayoḥ babhrukāṇām
Locativebabhruke babhrukayoḥ babhrukeṣu

Compound babhruka -

Adverb -babhrukam -babhrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria