Declension table of ?babhrudhūtā

Deva

FeminineSingularDualPlural
Nominativebabhrudhūtā babhrudhūte babhrudhūtāḥ
Vocativebabhrudhūte babhrudhūte babhrudhūtāḥ
Accusativebabhrudhūtām babhrudhūte babhrudhūtāḥ
Instrumentalbabhrudhūtayā babhrudhūtābhyām babhrudhūtābhiḥ
Dativebabhrudhūtāyai babhrudhūtābhyām babhrudhūtābhyaḥ
Ablativebabhrudhūtāyāḥ babhrudhūtābhyām babhrudhūtābhyaḥ
Genitivebabhrudhūtāyāḥ babhrudhūtayoḥ babhrudhūtānām
Locativebabhrudhūtāyām babhrudhūtayoḥ babhrudhūtāsu

Adverb -babhrudhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria