Declension table of ?bāyabhaṭṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāyabhaṭṭaḥ | bāyabhaṭṭau | bāyabhaṭṭāḥ |
Vocative | bāyabhaṭṭa | bāyabhaṭṭau | bāyabhaṭṭāḥ |
Accusative | bāyabhaṭṭam | bāyabhaṭṭau | bāyabhaṭṭān |
Instrumental | bāyabhaṭṭena | bāyabhaṭṭābhyām | bāyabhaṭṭaiḥ |
Dative | bāyabhaṭṭāya | bāyabhaṭṭābhyām | bāyabhaṭṭebhyaḥ |
Ablative | bāyabhaṭṭāt | bāyabhaṭṭābhyām | bāyabhaṭṭebhyaḥ |
Genitive | bāyabhaṭṭasya | bāyabhaṭṭayoḥ | bāyabhaṭṭānām |
Locative | bāyabhaṭṭe | bāyabhaṭṭayoḥ | bāyabhaṭṭeṣu |