Declension table of ?bāyabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebāyabhaṭṭaḥ bāyabhaṭṭau bāyabhaṭṭāḥ
Vocativebāyabhaṭṭa bāyabhaṭṭau bāyabhaṭṭāḥ
Accusativebāyabhaṭṭam bāyabhaṭṭau bāyabhaṭṭān
Instrumentalbāyabhaṭṭena bāyabhaṭṭābhyām bāyabhaṭṭaiḥ bāyabhaṭṭebhiḥ
Dativebāyabhaṭṭāya bāyabhaṭṭābhyām bāyabhaṭṭebhyaḥ
Ablativebāyabhaṭṭāt bāyabhaṭṭābhyām bāyabhaṭṭebhyaḥ
Genitivebāyabhaṭṭasya bāyabhaṭṭayoḥ bāyabhaṭṭānām
Locativebāyabhaṭṭe bāyabhaṭṭayoḥ bāyabhaṭṭeṣu

Compound bāyabhaṭṭa -

Adverb -bāyabhaṭṭam -bāyabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria