Declension table of ?bāvādeva

Deva

MasculineSingularDualPlural
Nominativebāvādevaḥ bāvādevau bāvādevāḥ
Vocativebāvādeva bāvādevau bāvādevāḥ
Accusativebāvādevam bāvādevau bāvādevān
Instrumentalbāvādevena bāvādevābhyām bāvādevaiḥ
Dativebāvādevāya bāvādevābhyām bāvādevebhyaḥ
Ablativebāvādevāt bāvādevābhyām bāvādevebhyaḥ
Genitivebāvādevasya bāvādevayoḥ bāvādevānām
Locativebāvādeve bāvādevayoḥ bāvādeveṣu

Compound bāvādeva -

Adverb -bāvādevam -bāvādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria