Declension table of ?bāsta

Deva

NeuterSingularDualPlural
Nominativebāstam bāste bāstāni
Vocativebāsta bāste bāstāni
Accusativebāstam bāste bāstāni
Instrumentalbāstena bāstābhyām bāstaiḥ
Dativebāstāya bāstābhyām bāstebhyaḥ
Ablativebāstāt bāstābhyām bāstebhyaḥ
Genitivebāstasya bāstayoḥ bāstānām
Locativebāste bāstayoḥ bāsteṣu

Compound bāsta -

Adverb -bāstam -bāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria