Declension table of ?bāsta

Deva

MasculineSingularDualPlural
Nominativebāstaḥ bāstau bāstāḥ
Vocativebāsta bāstau bāstāḥ
Accusativebāstam bāstau bāstān
Instrumentalbāstena bāstābhyām bāstaiḥ
Dativebāstāya bāstābhyām bāstebhyaḥ
Ablativebāstāt bāstābhyām bāstebhyaḥ
Genitivebāstasya bāstayoḥ bāstānām
Locativebāste bāstayoḥ bāsteṣu

Compound bāsta -

Adverb -bāstam -bāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria