Declension table of ?bārhiṣada

Deva

MasculineSingularDualPlural
Nominativebārhiṣadaḥ bārhiṣadau bārhiṣadāḥ
Vocativebārhiṣada bārhiṣadau bārhiṣadāḥ
Accusativebārhiṣadam bārhiṣadau bārhiṣadān
Instrumentalbārhiṣadena bārhiṣadābhyām bārhiṣadaiḥ bārhiṣadebhiḥ
Dativebārhiṣadāya bārhiṣadābhyām bārhiṣadebhyaḥ
Ablativebārhiṣadāt bārhiṣadābhyām bārhiṣadebhyaḥ
Genitivebārhiṣadasya bārhiṣadayoḥ bārhiṣadānām
Locativebārhiṣade bārhiṣadayoḥ bārhiṣadeṣu

Compound bārhiṣada -

Adverb -bārhiṣadam -bārhiṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria