Declension table of ?bārhiṇalakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativebārhiṇalakṣmaṇā bārhiṇalakṣmaṇe bārhiṇalakṣmaṇāḥ
Vocativebārhiṇalakṣmaṇe bārhiṇalakṣmaṇe bārhiṇalakṣmaṇāḥ
Accusativebārhiṇalakṣmaṇām bārhiṇalakṣmaṇe bārhiṇalakṣmaṇāḥ
Instrumentalbārhiṇalakṣmaṇayā bārhiṇalakṣmaṇābhyām bārhiṇalakṣmaṇābhiḥ
Dativebārhiṇalakṣmaṇāyai bārhiṇalakṣmaṇābhyām bārhiṇalakṣmaṇābhyaḥ
Ablativebārhiṇalakṣmaṇāyāḥ bārhiṇalakṣmaṇābhyām bārhiṇalakṣmaṇābhyaḥ
Genitivebārhiṇalakṣmaṇāyāḥ bārhiṇalakṣmaṇayoḥ bārhiṇalakṣmaṇānām
Locativebārhiṇalakṣmaṇāyām bārhiṇalakṣmaṇayoḥ bārhiṇalakṣmaṇāsu

Adverb -bārhiṇalakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria