Declension table of ?bārhavata

Deva

NeuterSingularDualPlural
Nominativebārhavatam bārhavate bārhavatāni
Vocativebārhavata bārhavate bārhavatāni
Accusativebārhavatam bārhavate bārhavatāni
Instrumentalbārhavatena bārhavatābhyām bārhavataiḥ
Dativebārhavatāya bārhavatābhyām bārhavatebhyaḥ
Ablativebārhavatāt bārhavatābhyām bārhavatebhyaḥ
Genitivebārhavatasya bārhavatayoḥ bārhavatānām
Locativebārhavate bārhavatayoḥ bārhavateṣu

Compound bārhavata -

Adverb -bārhavatam -bārhavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria