Declension table of ?bārhatānuṣṭubha

Deva

NeuterSingularDualPlural
Nominativebārhatānuṣṭubham bārhatānuṣṭubhe bārhatānuṣṭubhāni
Vocativebārhatānuṣṭubha bārhatānuṣṭubhe bārhatānuṣṭubhāni
Accusativebārhatānuṣṭubham bārhatānuṣṭubhe bārhatānuṣṭubhāni
Instrumentalbārhatānuṣṭubhena bārhatānuṣṭubhābhyām bārhatānuṣṭubhaiḥ
Dativebārhatānuṣṭubhāya bārhatānuṣṭubhābhyām bārhatānuṣṭubhebhyaḥ
Ablativebārhatānuṣṭubhāt bārhatānuṣṭubhābhyām bārhatānuṣṭubhebhyaḥ
Genitivebārhatānuṣṭubhasya bārhatānuṣṭubhayoḥ bārhatānuṣṭubhānām
Locativebārhatānuṣṭubhe bārhatānuṣṭubhayoḥ bārhatānuṣṭubheṣu

Compound bārhatānuṣṭubha -

Adverb -bārhatānuṣṭubham -bārhatānuṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria