Declension table of ?bārhatānuṣṭubha

Deva

MasculineSingularDualPlural
Nominativebārhatānuṣṭubhaḥ bārhatānuṣṭubhau bārhatānuṣṭubhāḥ
Vocativebārhatānuṣṭubha bārhatānuṣṭubhau bārhatānuṣṭubhāḥ
Accusativebārhatānuṣṭubham bārhatānuṣṭubhau bārhatānuṣṭubhān
Instrumentalbārhatānuṣṭubhena bārhatānuṣṭubhābhyām bārhatānuṣṭubhaiḥ bārhatānuṣṭubhebhiḥ
Dativebārhatānuṣṭubhāya bārhatānuṣṭubhābhyām bārhatānuṣṭubhebhyaḥ
Ablativebārhatānuṣṭubhāt bārhatānuṣṭubhābhyām bārhatānuṣṭubhebhyaḥ
Genitivebārhatānuṣṭubhasya bārhatānuṣṭubhayoḥ bārhatānuṣṭubhānām
Locativebārhatānuṣṭubhe bārhatānuṣṭubhayoḥ bārhatānuṣṭubheṣu

Compound bārhatānuṣṭubha -

Adverb -bārhatānuṣṭubham -bārhatānuṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria