Declension table of ?bārhaspatyatantra

Deva

NeuterSingularDualPlural
Nominativebārhaspatyatantram bārhaspatyatantre bārhaspatyatantrāṇi
Vocativebārhaspatyatantra bārhaspatyatantre bārhaspatyatantrāṇi
Accusativebārhaspatyatantram bārhaspatyatantre bārhaspatyatantrāṇi
Instrumentalbārhaspatyatantreṇa bārhaspatyatantrābhyām bārhaspatyatantraiḥ
Dativebārhaspatyatantrāya bārhaspatyatantrābhyām bārhaspatyatantrebhyaḥ
Ablativebārhaspatyatantrāt bārhaspatyatantrābhyām bārhaspatyatantrebhyaḥ
Genitivebārhaspatyatantrasya bārhaspatyatantrayoḥ bārhaspatyatantrāṇām
Locativebārhaspatyatantre bārhaspatyatantrayoḥ bārhaspatyatantreṣu

Compound bārhaspatyatantra -

Adverb -bārhaspatyatantram -bārhaspatyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria