Declension table of ?bārhaspatyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativebārhaspatyasaṃhitā bārhaspatyasaṃhite bārhaspatyasaṃhitāḥ
Vocativebārhaspatyasaṃhite bārhaspatyasaṃhite bārhaspatyasaṃhitāḥ
Accusativebārhaspatyasaṃhitām bārhaspatyasaṃhite bārhaspatyasaṃhitāḥ
Instrumentalbārhaspatyasaṃhitayā bārhaspatyasaṃhitābhyām bārhaspatyasaṃhitābhiḥ
Dativebārhaspatyasaṃhitāyai bārhaspatyasaṃhitābhyām bārhaspatyasaṃhitābhyaḥ
Ablativebārhaspatyasaṃhitāyāḥ bārhaspatyasaṃhitābhyām bārhaspatyasaṃhitābhyaḥ
Genitivebārhaspatyasaṃhitāyāḥ bārhaspatyasaṃhitayoḥ bārhaspatyasaṃhitānām
Locativebārhaspatyasaṃhitāyām bārhaspatyasaṃhitayoḥ bārhaspatyasaṃhitāsu

Adverb -bārhaspatyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria