Declension table of ?bārhaspatyamuhūrtavidhāna

Deva

NeuterSingularDualPlural
Nominativebārhaspatyamuhūrtavidhānam bārhaspatyamuhūrtavidhāne bārhaspatyamuhūrtavidhānāni
Vocativebārhaspatyamuhūrtavidhāna bārhaspatyamuhūrtavidhāne bārhaspatyamuhūrtavidhānāni
Accusativebārhaspatyamuhūrtavidhānam bārhaspatyamuhūrtavidhāne bārhaspatyamuhūrtavidhānāni
Instrumentalbārhaspatyamuhūrtavidhānena bārhaspatyamuhūrtavidhānābhyām bārhaspatyamuhūrtavidhānaiḥ
Dativebārhaspatyamuhūrtavidhānāya bārhaspatyamuhūrtavidhānābhyām bārhaspatyamuhūrtavidhānebhyaḥ
Ablativebārhaspatyamuhūrtavidhānāt bārhaspatyamuhūrtavidhānābhyām bārhaspatyamuhūrtavidhānebhyaḥ
Genitivebārhaspatyamuhūrtavidhānasya bārhaspatyamuhūrtavidhānayoḥ bārhaspatyamuhūrtavidhānānām
Locativebārhaspatyamuhūrtavidhāne bārhaspatyamuhūrtavidhānayoḥ bārhaspatyamuhūrtavidhāneṣu

Compound bārhaspatyamuhūrtavidhāna -

Adverb -bārhaspatyamuhūrtavidhānam -bārhaspatyamuhūrtavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria