Declension table of ?bāpyadeva

Deva

MasculineSingularDualPlural
Nominativebāpyadevaḥ bāpyadevau bāpyadevāḥ
Vocativebāpyadeva bāpyadevau bāpyadevāḥ
Accusativebāpyadevam bāpyadevau bāpyadevān
Instrumentalbāpyadevena bāpyadevābhyām bāpyadevaiḥ bāpyadevebhiḥ
Dativebāpyadevāya bāpyadevābhyām bāpyadevebhyaḥ
Ablativebāpyadevāt bāpyadevābhyām bāpyadevebhyaḥ
Genitivebāpyadevasya bāpyadevayoḥ bāpyadevānām
Locativebāpyadeve bāpyadevayoḥ bāpyadeveṣu

Compound bāpyadeva -

Adverb -bāpyadevam -bāpyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria