Declension table of ?bāpubhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebāpubhaṭṭaḥ bāpubhaṭṭau bāpubhaṭṭāḥ
Vocativebāpubhaṭṭa bāpubhaṭṭau bāpubhaṭṭāḥ
Accusativebāpubhaṭṭam bāpubhaṭṭau bāpubhaṭṭān
Instrumentalbāpubhaṭṭena bāpubhaṭṭābhyām bāpubhaṭṭaiḥ bāpubhaṭṭebhiḥ
Dativebāpubhaṭṭāya bāpubhaṭṭābhyām bāpubhaṭṭebhyaḥ
Ablativebāpubhaṭṭāt bāpubhaṭṭābhyām bāpubhaṭṭebhyaḥ
Genitivebāpubhaṭṭasya bāpubhaṭṭayoḥ bāpubhaṭṭānām
Locativebāpubhaṭṭe bāpubhaṭṭayoḥ bāpubhaṭṭeṣu

Compound bāpubhaṭṭa -

Adverb -bāpubhaṭṭam -bāpubhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria