Declension table of ?bāpaṇṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebāpaṇṇabhaṭṭaḥ bāpaṇṇabhaṭṭau bāpaṇṇabhaṭṭāḥ
Vocativebāpaṇṇabhaṭṭa bāpaṇṇabhaṭṭau bāpaṇṇabhaṭṭāḥ
Accusativebāpaṇṇabhaṭṭam bāpaṇṇabhaṭṭau bāpaṇṇabhaṭṭān
Instrumentalbāpaṇṇabhaṭṭena bāpaṇṇabhaṭṭābhyām bāpaṇṇabhaṭṭaiḥ
Dativebāpaṇṇabhaṭṭāya bāpaṇṇabhaṭṭābhyām bāpaṇṇabhaṭṭebhyaḥ
Ablativebāpaṇṇabhaṭṭāt bāpaṇṇabhaṭṭābhyām bāpaṇṇabhaṭṭebhyaḥ
Genitivebāpaṇṇabhaṭṭasya bāpaṇṇabhaṭṭayoḥ bāpaṇṇabhaṭṭānām
Locativebāpaṇṇabhaṭṭe bāpaṇṇabhaṭṭayoḥ bāpaṇṇabhaṭṭeṣu

Compound bāpaṇṇabhaṭṭa -

Adverb -bāpaṇṇabhaṭṭam -bāpaṇṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria