Declension table of ?bāpaṇṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebāpaṇṇabhaṭṭaḥ bāpaṇṇabhaṭṭau bāpaṇṇabhaṭṭāḥ
Vocativebāpaṇṇabhaṭṭa bāpaṇṇabhaṭṭau bāpaṇṇabhaṭṭāḥ
Accusativebāpaṇṇabhaṭṭam bāpaṇṇabhaṭṭau bāpaṇṇabhaṭṭān
Instrumentalbāpaṇṇabhaṭṭena bāpaṇṇabhaṭṭābhyām bāpaṇṇabhaṭṭaiḥ bāpaṇṇabhaṭṭebhiḥ
Dativebāpaṇṇabhaṭṭāya bāpaṇṇabhaṭṭābhyām bāpaṇṇabhaṭṭebhyaḥ
Ablativebāpaṇṇabhaṭṭāt bāpaṇṇabhaṭṭābhyām bāpaṇṇabhaṭṭebhyaḥ
Genitivebāpaṇṇabhaṭṭasya bāpaṇṇabhaṭṭayoḥ bāpaṇṇabhaṭṭānām
Locativebāpaṇṇabhaṭṭe bāpaṇṇabhaṭṭayoḥ bāpaṇṇabhaṭṭeṣu

Compound bāpaṇṇabhaṭṭa -

Adverb -bāpaṇṇabhaṭṭam -bāpaṇṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria